उपनिषदध्ययने पञ्चमः (५) सोपानः । आरुणिकोपनिषत् (१-४)

उपनिषदध्ययने पञ्चमः (५) सोपानः ।
आरुणिकोपनिषत् (१-४)

Now on to third paragraph of

॥ आरुणेयोपनिषत् ॥

खल्वहं ब्रह्मसूत्रं सूचनात्सूत्रं ब्रह्मसूत्रमहमेव विद्वांस्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेदौषधवदशनमाचरेदौषधवदशनं प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन हे रक्षते३ हे रक्षतो३ हे रक्षत इति ॥ ३ ॥

Closing portions of this paragraph were also seen in post 1 on आरुणिकोपनिषत्. But there are differences in this version.

Exercise 1 Rewrite this by breaking conjugations and showing component-words contained in compound words.
स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु एतत् ।

खलु अहं ब्रह्मसूत्रं सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव विद्वान् त्रिवृत् सूत्रं त्यजेत् विद्वान् य: एवं वेद संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा अभयं सर्वभूतेभ्य: मत्तः सर्वं प्रवर्तते । सखा मा गोपायोजः सखाय: असि इन्द्रस्य वज्र: असि वार्त्रघ्नः शर्म मे भव यत् पापं तत् निवारय इति । अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् औषधवत् अशनम् आचरेत् औषधवत् अशनम् प्राश्नीयात् यथालाभम् अश्नीयात् । ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षते३ हे रक्षत:३ हे रक्षत इति ॥ ३ ॥

Exercise 2 Paraphrase the clauses, Detail the analyses of clauses 

स्वाध्यायः २ वाक्यांशशः अन्वयान् वाक्यांशानां विश्लेषणानि च ददतु ।

  1. खलु अहं ब्रह्मसूत्रम् (अस्मि) ।
  2. सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव (अस्मि) ।
  3. विद्वान् त्रिवृत् सूत्रं त्यजेत् ।
  4. य: एवं वेद (सः) विद्वान् (भवति) ।
  5. संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा सर्वभूतेभ्य: अभयं (भवेत्) ।
  6. मत्तः सर्वं प्रवर्तते ।
  7. सखा मा गोपायोजः सखाय: असि ।
  8. इन्द्रस्य वज्र: असि ।
  9. वार्त्रघ्नः शर्म मे भव ।
  10. यत् पापं तत् निवारय ।
  11. इति ।
  12. अनेन मन्त्रेण कृतं वैणवं दण्डं कौपीनं परिग्रहेत् । Studied partly earlier in तृतीयः (३) सोपानः .
  13. औषधवत् अशनम् आचरेत् । – Studied earlier in द्वितीयः (२) सोपानः (2).
  14. औषधवत् अशनम् प्राश्नीयात् ।
  15. यथालाभम् अश्नीयात् ।
  16. ब्रह्मचर्यम् अहिंसां च अपरिग्रहं च सत्यं च यत्नेन हे रक्षते३  । – Studied earlier in द्वितीयः (२) सोपानः (2).
  17. हे रक्षत:३ हे रक्षत । – Studied earlier in द्वितीयः (२) सोपानः (2).
  18. इति । – Studied earlier in द्वितीयः (२) सोपानः (2).

There seem to be sections within this paragraph.

  1. Sentences 1 to 6 are are for internalization of some universal concepts.
  2. Sentences 7 to 11 are prayers
  3. Sentences 12 to 18 are diktats.

We shall better study this paragraph by these groups.
Studying first the sentences 1 to ६

वाक्यांश-
क्रमाङ्कः
उद्गारवाचकम्, संबोधनम् वा संबन्धसूचकम् कर्तृपदम् कर्मपदम् अथवा पूरकपदम् अव्ययम्,
इतरे शब्दाः
क्रियापदम् अथवा धातुसाधितम् वाक्यांशस्य प्रकारः
अहम् ब्रह्मसूत्रम् खलु (अस्मि) प्रधान:
अहम् ब्रह्मसूत्रम् सूचनात् सूत्रं, एव (अस्मि) प्रधान:
विद्वान् त्रिवृत् सूत्रं त्यजेत् प्रधान:
य: एवं वेद गौणः
(सः) विद्वान् (भवति) प्रधान:
मया संन्यस्तं :गौणः
इति त्रि: उक्त्वा गौणः
अभयं सर्वभूतेभ्य: (भवेत्) प्रधान:

Exercise 3 Decipher the compound words, and detail grammatical analysis of all words 

स्वाध्यायः ३ समासानां विग्रहान् शब्दानां व्युत्पत्तीः विश्लेषणानि च ददतु ।

Considering sentence by sentence, excluding words, which are commonly known and/or are studied earlier.

खलु अहं ब्रह्मसूत्रम् (अस्मि) ।

१ ब्रह्मसूत्रम् “ब्रह्मसूत्र” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ ब्रह्मणः सूत्रम् इति ब्रह्मसूत्रम् । षष्ठी-तत्पुरुषः ।
    • १-१-१ ब्रह्मणः “ब्रह्मन्” इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • १-२ ब्रह्मणः ज्ञानविषयिकं सूत्रम् इति ब्रह्मसूत्रम् । मध्यमपदलोपी समासः ।
  • १-३ब्रह्मविषयिकानां सूत्राणां समुच्चयः इति ब्रह्मसूत्रम् । समाहार-द्वंद्वः ।
  • १-४ सूत्रम् “सूत्र” (= thread, canonical statement, aphorism) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-५ ब्रह्मसूत्रम् = an aphorism (or the complete set of aphorisms) regarding knowledge about Brahma.

Meaning of the sentence – खलु अहं ब्रह्मसूत्रम् (अस्मि) । = Really I am (I stand for, I connote) an aphorism (a canonical statement or the complete set of aphorisms) regarding knowledge about Brahma.

Notes –
१ “खलु अहं ब्रह्मसूत्रम् (अस्मि) ।” sounds to be same as the famous महावाक्यम् “अहम् ब्रह्मास्मि” ।

  1. There is a similar Mantra in ईशावास्योपनिषत् “योऽसावसौ पुरुषः सोऽहमस्मि”
  2. When discussing the Mantra with a Christian friend he mentioned that there is a similar Psalm 46:10 “Be still and know that I am God.” There can be different interpretations of this Psalm.
    • When a devotee is blessed with the vision of God, this is what God may say to him.
    • This Psalm is a canon emphasizing the importance and need of focused mediation to realize the vision and blessing of God.
    • Possibly at such instant of oneness with God, a devotee may aptly get the thought on his mind “Be still and know that I am God !”
    • This Psalm is a reminder to all believers and non-believers to ever keep in mind His powers and that He rules.
    • When I asked about this Psalm to Ms. Winnie Mainza, Zambian house-maid of my daughter, she narrated  a very telling incident of her childhood. Her mother would daily go to the stream to fetch water. Once when returning with a heavy pitcher on her head, she tripped. All the water spilled out. She just thought, “Why should have tripped on the way back ?” Right when she was gathering herself up, a long, black serpent hissed across the foot-path. It was this Psalm which came to Winnie’s mother’s mind, “Be still and know that I am God !” It is He and only He who knows who has the right of passage at a given moment of time !!

२ In श्रीगणपत्यथर्वशीर्षम् there is the invocation “त्वमेव सर्वम् खल्विदं ब्रह्मासि”

सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव (अस्मि) ।

२ सूचनात् “सूच्” चुरादि (१०) सेट् उ “सूच पैशुन्ये” (= to suggest) इति धातुः । तस्मात् नपुम्सकलिङ्गि नाम “सूचन” (= suggestion) । तस्य पञ्चमी विभक्तिः एकवचनम् च ।

सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव (अस्मि) । = As a suggested aphorism, I am an aphorism regarding knowledge about Brahma.

Notes –

  1. I wonder whether the sentence should read सूत्रात् सूत्रं ब्रह्मसूत्रं अहम् एव अस्मि । By such wording it would mean “There may be so many aphorisms. I stand for, I connote aphorisms regarding knowledge of Brahma.

विद्वान् त्रिवृत् सूत्रं त्यजेत् ।

३ विद्वान् “विद्” इति धातुः । तस्मात् “वत्”-प्रत्ययेन विशेषणम् “विद्वत्” (= one, who exhibits all attributes of the verb विद् as detailed below) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ३-१ विद् चुरादि (१०) सेट् आ । विद चेतनाख्याननिवासेषु । As 10 A विद् = to excite, to motivate, to detail, to stay, to dwell upon
  • ३-२ विद् अदादि (२) सेट् प । विद ज्ञाने । As 2 P विद् = to know
  • ३-३ विद् दिवादि (४) अनिट् आ । विद सत्तायाम् । As 4 A विद् = to exist
  • ३-४ विद् तुदादि (६) सेट् उ । विदु लाभे । As 6 U विद् = to gain, to attain
  • ३-५ विद् रुधादि (७) अनिट् आ । विद विचारणे । As 7 A विद् = to inquire, to research

४ त्रिवृत् इति तद्धितं विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ४-१ त्रिवारं वर्त्यते इति त्रिवृत् । अथवा यत् तिसृभिः वृत्तिभिः भवति तत् त्रिवृत् ।
  • ४-२ त्रिवारम् (= three times) इति अव्ययम् ।
  • ४-३ वर्त्यते “वृत्” इति धातुः । तस्य कर्मणि-प्रयोगे वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
    • ४-३-१ भ्वादि १ (प्रथम-गणः) सेट् आ । वृतु वर्तने । As 1 A वृत् = to behave, to conduct oneself, to go about, to go around
    • ४-३-२ दिवादि ४ (चतुर्थ-गणः) सेट् आ । वृतु वरणे (वर्तने) । As 4 A वृत् = to choose, to like, to prefer
    • ४-३-३ चुरादि १० (दशम-गणः) सेट् उ । वृतु (भाषार्थः) । As 10 U वृत् = to shine
  • ४-४ तिसृभिः “त्रि” (= ) इति संख्यावाचकं विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • ४-५ वृत्तिभिः “वृत्” १, ४ आ १० उ (= as detailed above) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम “वृत्ति” (= trait, tendency) । तस्य तृतीया विभक्तिः बहुवचनम् च ।
  • ४-६ त्रिवृत् = having three rounds, having three aspects

५ त्यजेत् “त्यज्” भ्वादि अनिट् 1 प “त्यज हानौ” (= to lose, to forsake, to let go) इति धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence विद्वान् त्रिवृत् सूत्रं त्यजेत् । = One who knows should forsake three-fold involvements or should forsake the (sacred) three-ply thread which is worn around from over the left shoulder.

Notes –

  1. With number of shades of meaning of the verbs विद् and वृत् this sentence can have large number of meanings.
  2. The three-ply त्रिवृत् sacred thread worn after the thread ceremony व्रतबम्ध or उपनयन-संस्कार is possibly a reminder for a person to abide by the canons advocating conduct to strive for the three धर्म-अर्थ-काम-पुरुषार्थाः ।
    • पुरुषार्थ is a concept of responsible behaviour towards noble goals.
      • It is interesting that काम eroticism also is regarded as a पुरुषार्थ. That also has to be a responsible behaviour.
      • Recently a discussion was initiated at samskrita@googlegroups.com about पुरुषार्थ-significance of कामसूत्राणि by वात्स्यायन
    • Most सुभाषितानि serve same पुरुषार्थ-purpose.
      • The 300 सुभाषितानि by भर्तृहरि also are in three sections of नीति, शृंगार and वैराग्य
    • The highly regarded 1330-couplets-long (133 sets of 10 couplets each) Tamil text “TirukkuraL” by saint Tiruvalluvar (said to be of first century AD) has three sections – Aram (धर्म) (38 sets) PoruL (अर्थ) (70 sets) and Kaama (काम) (25 sets).
      • Tamilians regard TirukkuraL as being as sacred as श्रीमद्भगवद्गीता or धम्मपद
  3. The title of this उपनिषत् was noted as संन्यासविधिः For a संन्यासिन् there is no significance left in observing पुरुषार्थाः. So he should now forsake the three-ply sacred thread त्रिवृत् सूत्रं.

य: एवं वेद (सः) विद्वान् (भवति) ।

६ वेद “विद्” २ प (= ) इति धातुः । तस्य लट्-वर्तमानकाले प्रथमपुरुषे एकवचनम् ।

Meaning of the sentence य: एवं वेद (सः) विद्वान् (भवति) । = He who knows all this is (really) the knowledgeable, the sage, the magi.

Notes

  1. With number of shades of meaning of the verbs विद् and in turn of विद्वान् this sentence can have large number of meanings.
  2. The title वेद for the scriptures is itself a word derived from the verb विद्. All the shades of meaning of the verb विद् in turn imply what all is to be understood and imbibed by learning वेद-s.
  3. A phrase identical to this य: एवं वेद (सः) विद्वान् (भवति) is in verse 15-01 in श्रीमद्भगवद्गीता. There it reads यस्तं वेद स वेदवित्
    • The reference in verse 15-01 in श्रीमद्भगवद्गीता is about अव्यय अश्वत्थ whose गुण-प्रवृद्धाः विषय-प्रवालाः शाखाः (१५-०२) are to be chopped off असङ्गशस्त्रेण दृढेन छेत्तव्याः (१५-३)

संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा सर्वभूतेभ्य: अभयं (भवेत्) ।

७ संन्यस्तम् “सम् + नि + अस्” अदादि (२) सेट् प (= to relinquish, to renounce) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकं विशेषणम् “संन्यस्त” (= renounced) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

८ त्रि: “त्रि” (= three) इति संख्यावाचकं विशेषणम् । तस्मात् “त्रिवारम्” इत्यर्थं अव्ययम् “त्रिः” (= three times) ।

९ उक्त्वा “वच्” अदादि (२), अनिट् प, चुरादि (१०) सेट् उ “वच परिभाषणे” (= to speak, to say) इति धातुः । तस्मात् भूतकालवाचकं अव्ययं “उक्त्वा” (= on saying) ।

१० सर्वभूतेभ्य: “सर्वभूत” इति सामासिकं नपुंसकलिङ्गि नाम । तस्य चतुर्थी विभक्तिः बहुवचनम् च ।

  • १०-१ सर्वाणि भूतानि इति सर्वभूतानि । कर्मधारयः ।
  • १०-२ सर्वाणि “सर्व” (= all) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
  • १०-३ भूतानि “भू” भ्वादि (१) सेट् प धातुः । तस्मात् भूतकालवाचकं विशेषणम् “भूत” (= what has been, what has come into existence) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः बहुवचनम् च ।
    • १०-३-१ “भू” भ्वादि (१) सेट् प । भू सत्तायाम् । भू = to be
    • १०-३-२ “भू” चुरादि (१०) सेट् उ । भू प्राप्तौ (भू = to get) । भुवो- वकल्कने । मिश्रीकरणे इत्येके । चिन्तने इत्यन्ये ।
  • १०-४ सर्वभूतानि = all living things

११ अभयम् “भी” जु अनिट् प “ञिभी भये” (= to fear) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम “भय” (= fear) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • ११-१ न भयम् इति अभयम् । नञ्-तत्पुरुषः ।
  • ११-२ अभयम् = free from fear

१२ भवेत् “भू” भ्वादि (१) सेट् प धातुः । तस्य विध्यर्थे प्रथमपुरुषे एकवचनम् ।

  • १२-१ भू सत्तायाम् । भवेत् = May it be so
  • १२-२ भू प्राप्तौ । भवेत् = May it be so attained

Meaning of the sentence संन्यस्तं मया, संन्यस्तं मया, संन्यस्तं मया, इति त्रि: उक्त्वा सर्वभूतेभ्य: अभयं (भवेत्) । = By thrice saying “renounced by me” may there be freedom from fear for all beings

Notes –

  1. In Islam also there is the “Talaaq”-practice of saying thrice and renouncing one’s wife 😦
  2. Here the whole concept is of पुरुषार्थ, responsible behaviour.
  3. सर्वभूतेभ्य: अभयं is the canon of अहिंसा.
    • अभयं, अहिंसा and सर्वभूतेभ्य: अभयं are very nicely summarized in the first two श्लोक-s in sixteenth chapter of श्रीमद्भगवद्गीता. The first word of the chapter is itself अभयं and first word of second verse is अहिंसा. Beginning of the second line of second verse mentions दया भूतेषु

मत्तः सर्वं प्रवर्तते ।

१३ मत्तः (मत् + तः) इति तद्धितं अव्ययम् ।

  • १३-१ मत् इति “अस्मद्”-सर्वनामात् सामासिकं पदम् । यथा मत्प्रियः = मम प्रियः ।
  • १३-२ तः इति अपादानात्मकः प्रत्ययः ।
  • १३-३ मत्तः = From me, out of myself

१४ सर्वम् “सर्व” इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
१५ प्रवर्तते “प्र + वृत्” १, ४ आ १० उ (= ) इति धातुः । तस्य वर्तमानकाले प्रथमपुरुषे एकवचनम् ।
Meaning of the sentence मत्तः सर्वं प्रवर्तते । = Everything emanates out of myself.
Notes –

  1. This phrase मत्तः सर्वं प्रवर्तते is seen ditto in 10-08 in श्रीमद्भगवद्गीता.
  2. Once a संन्यासी attains the state of oneness with the Supreme and सर्वभूतेभ्य: अभयं he can realize मत्तः सर्वं प्रवर्तते, oneness with the whole world.
  3. The concept of attaining oneness with the world is beautifully stated in ईशावास्योपनिषत् – तत्र को मोहः कः शोकः एकत्वमनुपश्यतः (मन्त्रः ७)

Overall Meaning of 1 to 6

खलु अहं ब्रह्मसूत्रं ।  = Really I am (I stand for, I connote) an aphorism (a canonical statement or the complete set of aphorisms) regarding knowledge about Brahma.

सूचनात् सूत्रं ब्रह्मसूत्रम् अहम् एव = As a suggested aphorism, I am an aphorism regarding knowledge about Brahma.

विद्वान् त्रिवृत् सूत्रं त्यजेत् । = One who knows should forsake three-fold involvements or should forsake the (sacred) three-ply thread which is worn around from over the left shoulder.

विद्वान् य: एवं वेद = He who knows all this is (really) the knowledgeable, the sage, the magi.

संन्यस्तं मया संन्यस्तं मया संन्यस्तं मया इति त्रि: उक्त्वा अभयं सर्वभूतेभ्य: । = By thrice saying “renounced by me” may there be freedom from fear for all beings.

मत्तः सर्वं प्रवर्तते । = Everything emanates out of myself.

Exercise 4 Notes
स्वाध्यायः ४ टिप्पणयः

४-१ I chanced upon doing some study of पाणिनीयः धातुपाठः. It is a virtual dictionary of all verbs. Study of पाणिनीयः धातुपाठः made me better aware of shades of meaning of verbs such as विद्, वृत्, etc. Apte’s dictionary also does put forth all shades of meaning of each word. Bu, I think, पाणिनीयः धातुपाठः more succinctly.

४-२ Awareness of shades of meaning of verb विद्, makes me feel overwhelmed of the faculties, which a विद्वान् is supposed to have.

  • Can such word as विद्वान् be really translated very thoroughly into any other language by any brevity ? But in Sanskrit the word विद्वान् says it all, in one word. That is where I have always believed that anything in Sanskrit merits to be understood by dwelling upon every word and by absorbing all shades of meaning it stands for.

४-३  Various shades of meaning of verb वृत् also bring forth that त्रिवृत् सूत्रं त्यजेत् is not mere ritualistic.

  • ४-३-१ The word त्रिवृत् is also suggestive of human character वृत्ति which also has त्रिवृत् three-fold classification as सत्त्व, रज and तम.
  • ४-३-२ In fourteenth chapter of श्रीमद्भगवद्गीता the advice is to rise above all shades of character, to rise above even the सत्त्व character. गुणानेतानतीत्य त्रीन् (१४-२०)
  • ४-३-३ Possibly त्रिवृत् सूत्रं त्यजेत् also advocates the same canon, to rise above all shades of character. Forsaking the sacred thread when adopting संन्यास would only be symbolic of this broader canon.

४-४ Repeating an utterance thrice, त्रि: उक्त्वा even when saying something to oneself is also important.

  • Think of saying ॐ शान्तिः only once and compare it with saying it thrice ॐ शान्तिः शान्तिः शान्तिः ।
  • Do we not experience a great internalization when a mantra is repeated thrice ?

शुभमस्तु !

-o-O-o-

Leave a comment